A 469-50 Ādityahṛdaya
Manuscript culture infobox
Filmed in: A 469/50
Title: Ādityahṛdaya
Dimensions: 25.5 x 13 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/560
Remarks:
Reel No. A 469-50
Inventory No. 935
Title Ādityahṛdaya
Remarks ascribed to the Yuddhakāṇḍa of theVālmīkirāmāyaṇa
Author
Subject Stotra
Language Sanskrit
Reference SSP, p. 8b, no. 430
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.5 x 13.0 cm
Binding Hole
Folios 4
Lines per Folio 6–7
Foliation figures on the verso, in the upper left-hand margin under he abbreviation ā. hṛ. and in the lower right-hand margin under the word rāma
Date of Copying SAM (VS) 1897
Place of Deposit NAK
Accession No. 3/560
Manuscript Features
There are impresses of the seal of Chandra Shumshere on the front and back cover-leaves together with the year [1970].
Excerpts
Beginning
oṃ śrīgaṇeśāya namaḥ || ||
tato yuddhapariśrāṃtaṃ samare ciṃtayāsthitam ||
rāvaṇaṃ cāgrato dṛṣṭvā yuddhāya samupasthitam || 1 ||
daivataiś ca samāgamya draṣṭum abhyāgato raṇam ||
upagamyābravīd rāmam agastyo bhagavāṃs tadā || 2 ||
rāma rāma mahābāho śṛṇu guhyaṃ sanātanaṃ ||
yena sarvvān arīn vatsa samare vijayiṣyasi || 3 ||
ādityahṛdayaṃ puṇyaṃ sarvvaśatruvināśanam⟨ḥ⟩ ||
jayāvahaṃ japan nityaṃ tryakṣayaṃ paramaṃ śivam || 4 ||
sarvvamaṃgalamaṃgalyaṃ sarvapāpapraṇāśanam ||
ciṃtāśokapraśamanam āyurvarddhanam uttamam || 5 || (fol. 1v1–6)
End
etac chrutvā mahātejā naṣṭaśoko [ʼ]bhavat tadā ||
dhārayāmāsa suprīto rāghavaḥ prayatātmavām(!) || 28 ||
ādityaṃ prekṣa(!) japtvedaṃ paraṃ harṣam avāptavān ||
trir ācamya śucir bhūtvā dhanur ādāya vī[r]yavān || 29 ||
rāvaṇaṃ prekṣya hṛṣṭātmā jayārthaṃ samupāgmat ||
sarvayatnena mahatā vṛtas tasya vadhe [ʼ]bhavat || 30 ||
atha ravir avadan nirīkṣya rāmaṃ
muditamanāḥ parama(!) prahṛṣyamāṇaḥ ||
niśicarapatisaṃkṣayaṃ viditvā
suragaṇamadhyagato vacas tvareti || 31 || (fol. 3v5–4r4)
Colophon
ity ārṣe rāmāyaṇe vālmīkī(!)ye yuddhakāṃḍe ādityahṛdayaṃ samāptam śubham || iti samvat 1897 sālam iti kārttikaśudi 10 roja 4 śubham || || || (fol. 4r4–5)
Microfilm Details
Reel No. A 469/50
Date of Filming 27-12-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RR
Date 11-03-2008