A 469-50 Ādityahṛdaya

Manuscript culture infobox

Filmed in: A 469/50
Title: Ādityahṛdaya
Dimensions: 25.5 x 13 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/560
Remarks:


Reel No. A 469-50

Inventory No. 935

Title Ādityahṛdaya

Remarks ascribed to the Yuddhakāṇḍa of theVālmīkirāmāyaṇa

Author

Subject Stotra

Language Sanskrit

Reference SSP, p. 8b, no. 430

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 13.0 cm

Binding Hole

Folios 4

Lines per Folio 6–7

Foliation figures on the verso, in the upper left-hand margin under he abbreviation ā. hṛ. and in the lower right-hand margin under the word rāma

Date of Copying SAM (VS) 1897

Place of Deposit NAK

Accession No. 3/560

Manuscript Features

There are impresses of the seal of Chandra Shumshere on the front and back cover-leaves together with the year [1970].

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ ||    ||

tato yuddhapariśrāṃtaṃ samare ciṃtayāsthitam ||
rāvaṇaṃ cāgrato dṛṣṭvā yuddhāya samupasthitam || 1 ||

daivataiś ca samāgamya draṣṭum abhyāgato raṇam ||
upagamyābravīd rāmam agastyo bhagavāṃs tadā || 2 ||

rāma rāma mahābāho śṛṇu guhyaṃ sanātanaṃ ||
yena sarvvān arīn vatsa samare vijayiṣyasi || 3 ||

ādityahṛdayaṃ puṇyaṃ sarvvaśatruvināśanam⟨ḥ⟩ ||
jayāvahaṃ japan nityaṃ tryakṣayaṃ paramaṃ śivam || 4 ||

sarvvamaṃgalamaṃgalyaṃ sarvapāpapraṇāśanam ||
ciṃtāśokapraśamanam āyurvarddhanam uttamam || 5 || (fol. 1v1–6)

End

etac chrutvā mahātejā naṣṭaśoko [ʼ]bhavat tadā ||
dhārayāmāsa suprīto rāghavaḥ prayatātmavām(!) || 28 ||

ādityaṃ prekṣa(!) japtvedaṃ paraṃ harṣam avāptavān ||
trir ācamya śucir bhūtvā dhanur ādāya vī[r]yavān || 29 ||

rāvaṇaṃ prekṣya hṛṣṭātmā jayārthaṃ samupāgmat ||
sarvayatnena mahatā vṛtas tasya vadhe [ʼ]bhavat || 30 ||

atha ravir avadan nirīkṣya rāmaṃ
muditamanāḥ parama(!) prahṛṣyamāṇaḥ ||
niśicarapatisaṃkṣayaṃ viditvā
suragaṇamadhyagato vacas tvareti || 31 || (fol. 3v5–4r4)

Colophon

ity ārṣe rāmāyaṇe vālmīkī(!)ye yuddhakāṃḍe ādityahṛdayaṃ samāptam śubham || iti samvat 1897 sālam iti kārttikaśudi 10 roja 4 śubham ||    ||    || (fol. 4r4–5)

Microfilm Details

Reel No. A 469/50

Date of Filming 27-12-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 11-03-2008